-Mundakopanishad : SANSKRIT Mantras. Chapter-3, Section-1&2.- Swami Krishnananda.

 --------------------------------------------------------------------------------------------------------



-----------------------------------------------------------------------------------------------------------
Saturday,  Septembert 18, 2021. 3:00. PM.

Mundakopanishad
SANSKRIT Mantras
----------------------------------------------------------------------------------------------------------

What is that?

-------------------------------------------------------------------------------------------------------------------------

Chapter 3: Section 1

1.

dvā suparṇā sayujā sakhāyā samānaṁ vṛkṣam pariṣasvajāte

tayor anyaḥ pippalaṁ svādv attyanaśnann anyo’bhicākaśīti.

2.

samāne vṛkṣe puruṣo nimagno’nīśayā śocati muhyamānaḥ,

juṣṭam yadā paśyaty anyam īśam asya mahimānam iti, vīta-śokaḥ.

3.

yadā paśyaḥ paśyate rukma-varṇaṁ kartāram īśam puruṣam brahma-yonim,

tadā vidvān puṇya-pāpe vidhūya nirañjanaḥ paramaṁ sāmyam upaiti.

4.

prāṇo hy eṣa yaḥ sarva-bhūtair vibhāti vijānan vidvān bhavate nātivādī,

ātma-krīḍa ātma-ratiḥ kriyāvān eṣa brahma-vidāṁ viriṣṭhah.

5.

satyena labhyas tapasā hy eṣa ātmā samyag-jñānena brahmacaryeṇa nityam,

antaḥ-śarīre jyotir-mayo hi śubhro yam paśyanti yatayaḥ kṣīṇadoṣāḥ.

6.

satyam eva jayate nānṛtam, satyena panthā vitato deva-yānaḥ,

yenākramanty ṛṣayo hy āpta-kāmā yatra tat satyasya paramaṁ nidhānam.

7.

bṛhac ca tad divyam acintya-rūpaṁ sūkṣmāc ca tat sūkṣma-taraṁ vibhāti,

dūrāt sudūre tad ihāntike ca paśyatsv ihaiva nihitam guhāyām.

8.

na cakṣuṣā gṛhyate nāpi vācā nānyair devaiḥ tapasā karmaṇā vā,

jñāna-prasādena viśuddha-sattvas tatas tu taṁ pasyate niṣkalaṁ dhyāyamānaḥ.

9.

eṣo’ṇur ātmā cetasā veditavyo yasmin prāṇaḥ pañcadhā saṁviveśa,

āṇaiś cittaṁ sarvaṁ otam prajānām, yasmin viśuddhe vibhavaty eṣa ātmā.

10.

yam yaṁ lokam manasā saṁvibhātiviśuddha-sattvaḥ kāmayate yāṁś ca kāmān,

taṁ taṁ lokaṁ jāyate tāṁś ca kāmāṁs tasmād ātmajñaṁ hy arcayed bhūti-kāmaḥ.

-------------------------------------------------------------------------------------------------------------------------

Chapter 3: Section 2

1.

sa vedaitat paramam brahma dhāma yatra viśvaṁ nihitam bhāti śubhram,

upāsate puruṣam ye hy akāmās te śukram etad ativartanti dhīrāḥ.

2.

kāmān yaḥ kāmayate manyamānaḥ sa kāmabhir jāyate tatra tatra,

paryāpta-kāmasya kṛtātmanas tu ihaiva sarve pravilīyanti kāmāḥ.

3.

nāyam ātmā pravacanena labhyo na medhayā, na bahunā śrutena,

yam evaiṣa vṛṇute tena labhyas tasyaiṣa ātmā vivṛṇute tanūṁ svām.

4.

nāyam ātmā bala-hīnena labhyo na ca pramādāt tapaso vāpy aliṅgāt,

etair upāyair yatate yas tu vidvāṁs tasyaiṣa ātmā viśate brahma-dhāma.

5.

samprāpyainam ṛṣayo jñāna-tṛptāḥ kṛtātmāno vīta-rāgāḥ praśāntāḥ,

te sarvagaṁ sarvataḥ prāpya dhīrā yuktātmānas sarvam evāviśanti.

6.

vedāntā-vijñāna-suniścitārthāḥ saṁnyāsa-yogād yatayaḥ śuddhasattvāḥ,

te brahma-lokeṣu parāntakāle parāṁṛtāḥ parimucyanti sarve.

7.

gatāḥ kalāḥ pañcadaśa pratiṣṭhā devāś ca sarve prati-devatāsu,

karmāñi vijñānamayaś ca ātmā pare’vyaye sarve ekī-bhavanti.

8.

yathā nadyas syandamānās samudre astam gacchanti nāma-rūpe vihāya,

tathā vidvān nāma-rūpād vimuktaḥ parāt-param puruṣam upaiti divyam.

9.

sa yo ha vai tat paramam brahma veda brahmaiva bhavati,

nāsyābrahma-vit kule bhavati,

tarati śokaṁ tarati pāpmānaṁ guhā-granthibhyo vimukto’mṛto bhavati.

10

tad etat ṛcābhyuktam:

kriyāvantas śrotriyā brahmaniṣṭhās svayaṁ juhvata ekaṛṣim śraddhayantaḥ,

teṣam evaitām brahma-vidyāṁ vadeta śirovrataṁ vidhivad yais tu cīrṇam.

11.

tad etat satyam ṛṣir aṅgirāḥ purovāca, naitad a-cīrṇa-vrato’dhīte,

namaḥ parama-ṛṣibhyo namaḥ parma-rṣibhyaḥ.

-------------------------------------------------------------------------------------------------------------

End.


=========================================================================

Comments

Popular posts from this blog

Mundakopanishad : Chapter-1. Section-2. Mantram-11.2 - Swami Krishnananda

Mundakopanishad : Chapter-2. Section-2. Mantram-9 & 10.Post - 23. Swami Krishnananda.

Mundakopanishad : Chapter-1. Section-2. Mantram-10. - Swami Krishnananda