Mundakopanishad : SANSKRIT Mantras. Chapter-2, Section-1&2.- Swami Krishnananda.

 ------------------------------------------------------------------------------

Swami Chinmayananda -SatsangaM


--------------------------------------------------------------------------------

Monday,  Septembert 13, 2021.8:00. PM.

Mundakopanishad

SANSKRIT Mantras

--------------------------------------------------------------------------------

Chapter 2: Section 1

--------------------------------------------------------------------------------



Mantra-s :

----------------------------------------

tad etat satyam:

1.

yathā sudīptāt pāvakād visphuliṅgāḥ sahasraśaḥ prabhavante sarūpāḥ,

tathākṣarād vividhāḥ, saumya, bhāvāḥ prajāyante tatra caivāpi yanti.

2.

divyo hy amūrtaḥ puruṣah sa bāhyābhyantaro hy ajaḥ,

aprāṇo hy amanāḥ śubhro akṣarāt parataḥ paraḥ.

3.

etasmāj jāyate prāṇo manaḥ sarvendriyāṇi ca,

khaṁ vāyur jyotir āpaḥ pṛthivī viśvasya dhāriṇī.

4.

agnir mūrdhā, cakṣuṣī candra-sūryau, diśaḥ śrotre, vāg vivṛtāś ca vedāḥ,

vāyuḥ prāṇo hṛdayaṁ viśvam, asaya padbhyām pṛthivī hy eṣa sarva-bhūtāntarātmā.

5.

tasmād agnis samidho yasya sūryaḥ somāt parjanya oṣadhayaḥ pṛthivyām,

putmān retas siñcati yoṣitāyām bahvīḥ prajāḥ puruṣāt samprasūtāḥ.

6.

tasmād ṛcaḥ sāma yajūṁṣi dīkṣā yajñaś ca sarve kratavo dakṣiṇāś ca,

saṁvatsaraś ca yajamānaś ca lokāḥ somo yatra pavate yatra sūryaḥ.

7.

tasmāc ca devā bahudhā samprasūtāḥ sādhyā manuṣyāḥ paśavo vayāṁsi,

prāṇāpānau vrīhi-yavau tapaś ca śraddhā satyam brahma-caryaṁ vidhiś ca.

8.

sapta-prāṇāḥ prabhavanti tasmāt saptārciṣas samidhas sapta-homāḥ,

sapta ime lokā yeṣu caranti prāṇā guhāśayā nihitās sapta sapta.

9.

ataḥ samudrā girayaś ca sarve asmāt syandante sindhavas sarva-rūpāḥ,

atas ca sarvā oṣadhayo rasaś ca yenaiṣa bhūtais tiṣṭhate hy antar-ātmā.

10.

puruṣa evedaṁ viśvaṁ karma tapo brahma parāmṛtam,

etad yo veda nihitaṁ guhāyāṁ so’vidyā-granthiṁ vikiratīha, saumya.

---------------------------------------------------------------------------------------------------------------------------



Chapter 2: Section 2.

1.

āviḥ saṁnihitaṁ guhācaraṁ nāma mahat padam atraitat samarpitam,

ejat praṇan nimiṣac ca yad etat jānatha sad asad vareṇyam param vijñānād

yad variṣṭham prajānām.

2.

yad arcimad yad aṇubhyo’ṇu ca, yasmin lokā nihitā lokinas ca,

tad etad akṣaram brahma sa prāṇas tad u vāṅ manaḥ,

tad etat satyam, tad amṛtam, tad veddhavyam, saumya, viddhi.

3.

dhanur gṛhītvā aupaniṣadam mahāstraṁ śaraṁ hy upāsā-niśitaṁ saṁdadhīta,

āyamya tad-bhāvagatena cetasā lakṣyaṁ tad evākṣaraṁ, saumya viddhi.

4.

praṇavo dhanuḥ, śaro hy ātmā, brahma tal lakṣyam ucyate,

apramattena veddhavyam, śaravat tanmayo bhavet.

5.

yasmin dyauḥ pṛthivī cāntarikṣam otam manaḥ saha prāṇaiś ca sarvaiḥ,

tam evaikaṁ jānatha ātmānam, anya vāco vimuñcatha, amṛtasyaiṣa setuḥ.

6.

arā iva ratha-nābhau saṁhatā yatra nāḍyaḥ sa eṣo’ntaś carate bahudhā jāyamānaḥ,

aum ity evaṁ dhyāyathātmānam, svasti vaḥ pārāya tamasaḥ parastāt.

7.

yaḥ sarvajñaḥ sarva-vid yasyaiṣa mahimā bhuvi,

divye brahma-pure hy eṣa vyomny ātmā pratiṣṭhitaḥ.

8.

mano-mayaḥ prāṇa-śarīra-netā pratiṣṭhito’nne hṛdayaṁ sannidhāya

tad vijñānena paripaśyanti dhīrāḥ ānanda-rūpam amṛtaṁ yad vibhāti.

9.

bhidyate hṛdaya-granthiś chidyante sarva-saṁśayāḥ,

kṣīyante cāsya karmāṇi tasmin dṛṣṭe parāvare.

10.

hiraṇmaye pare kośe virajaṁ brahma niṣkaram

tac chubhraṁ jyotiṣāṁ jyotiḥ tad yad ātma-vido viduḥ.

11.

na tatra sūryo bhāti, na candra-tārakam, nemā vidyuto bhānti, kuto’yam agniḥ,

tam eva bhāntam anubhāti sarvam, tasya bhāsā sarvam, idaṁ vibhāti.

12.

brahmaivedam amṛtam purastād brahma, paścād brahma, dakṣinataś cottareṇa,

adhaścordhvaṁ ca prasṛtam brahmaivedaṁ viśvam idaṁ variṣṭham.

*****



=======================================================================

Comments

Popular posts from this blog

Mundakopanishad : Chapter-1. Section-2. Mantram-11.2 - Swami Krishnananda

Mundakopanishad : Chapter-2. Section-2. Mantram-9 & 10.Post - 23. Swami Krishnananda.

Mundakopanishad : Chapter-1. Section-2. Mantram-10. - Swami Krishnananda