Mundakopanishad : SANSKRIT Mantras. Chapter-1, Section-1&2.- Swami Krishnananda.

--------------------------------------------------------------------------------



--------------------------------------------------------------------------------
Tuesday,  Septembert 07, 2021.8:00. PM.
Mundakopanishad
SANSKRIT Mantras
--------------------------------------------------------------------------------

Chapter 1: Section 1&2.

-------------------------------------------------------------------------------------------------------------------------------

Chapter-1, Section-1, 

Mantras :



3.śaunako ha vai mahāśālo’ṅgirasaṁ vidhivad upasannaḥ papraccha, kasmin nu bhagavo vijñāte sarvam idaṁ vijñātam bhavati iti.


4.asami sa hovāca: dve vidye veditavye iti ha sma yad brahmavido vadanti, parā caivāparā ca.


5.tatrāparā ṛg-vedo yajur-vedaḥ sāma-vedo’tharva-vedaḥ śikṣā kalpo vyākaraṇaṁ niruktaṁ chando jyotiṣam—iti. atha parā yayā tad akṣaram adhigamyate.


6.yat tad adreśyam, agrāhyam, agotram, avarṇam, acakṣuḥ-śrotraṁ tad apāṇi-padām, nityam vibhum sarva-gataṁ susūkṣmaṁ tad avyayam yad bhūta-yonim paripaśyanti dhīrāḥ.


7.yathorṇa-nābhiḥ sṛjate gṛhṇate ca, yathā pṛthivyām oṣadhayas sambhavanti, yathā sataḥ puruṣāt keśalomāni tathākṣarāt sambhavatīha viśvam.


8.tapasā cīyate brahma, tato’nnam abhijāyate, annāt prāṇo manaḥ satyaṁ lokāḥ karmasu cāmṛtam.


9.sarvajñaḥ sarva-vid yasya jñānamayaṁ tapaḥ; tasmād etad brahma nāma-rūpam annaṁ ca jāyate.

-----------------------------------------------------------------------------------------------------------------------

Chapter 1: Section 2

Mantras :



1. tad etat satyam: mantreṣu karmāṇi kavayo yāny apaśyaṁs tāni tretāyāṁ bahudhā santatāni, tāny ācaratha niyatam, satyakāmā, eṣa vaḥ panthāḥ sukṛtasya loke.


2. yathā lelāyate hy arcis samiddhe havya-vāhane, tad ājya-bhāgāv antareṇāhutiḥ pratipādayec.


3. yasyāgnihotram adarśam apaurṇamāsam acāturmāsyam anāgrayaṇam atithivarjitaṁ ca, ahutam avaiśvadevam avidhinā hutam ā-saptamāṁs tasya lokān hinasti.


4. kālī karalī ca mano-javā ca sulohitā yā ca sudhūmravarṇā, sphuliṅginī viśva-rūpī ca devī lelāyamānā iti sapta-jiḥvāḥ.


5. eteṣu yaś carate bhrājamāneṣu yathā-kālaṁ cā hutayo hy ādadāyan, taṁ nayanty etās sūryasya raśmayo yatra devānām patir eko’dhivāsaḥ.


6. ehy ehīti tam āhutayas suvarcasaḥ sūryasya raśmibhir yajamānaṁ vahanti, priyāṁ vācam abhivadantyo’rcayantya, eṣa vaḥ puṇyas sukṛto brahma-lokaḥ.


7. plavā hy ete adṛḍhā yajña-rūpā aṣṭādaśoktam avaram yeṣu karmā: etac chreyo ye’bhinandanti mūḍhāḥ jarā-mṛtyuṁ te punar evāpiyanti.


8. avidyāyām antare vartamānāḥ svayaṁ dhīrāḥ paṇḍitam manyamānāḥ, janghanyamānāḥ pariyanti mūḍhāḥ, andhenaiva nīyamānā yathāndhāḥ.


9. avidyāyām bahudhā vartamānā vayaṁ kṛtārthā ity abhi-manyanti bālāh: yat karmiṇo na pravedayanti rāgāt tenāturāḥ kṣīṇalokāś cyavante.


10. iṣṭapūrtam manyamānā variṣṭhaṁ nānyac chreyo vedayante pramūḍhāḥ, nāksaya pṛṣṭhe te sukṛte’nubhūtvemaṁ lokaṁ hīnataraṁ vā viśanti.


11. tapaḥ śraddhe ye hy upavasanty araṇye śāntā vidvāṁso bhaikṣācaryāṁ carantaḥ, sūrya-dvāreṇa te virajāḥ prayānti yatrāmṛtaḥ sa puruṣo hy avyayātmā.


12. parīkṣya lokān karmacitān brāhmaṇo nirvedam āyān nāsty akṛtah kṛtena, tad vijñānārthaṁ sa gurum evābhigacchet samit-pāṇiḥ śrotriyam brahma-niṣṭham.


13. tasmai sa vidvān upasannāya samyak praśānta-cittāya śamānvitāya, yenākṣaram puruṣaṁ veda satyam provāca tāṁ tattvato brahma-vidyam.

To be continued ...


========================================================================

Comments

Popular posts from this blog

Mundakopanishad : Chapter-1. Section-2. Mantram-11.2 - Swami Krishnananda

Mundakopanishad : Chapter-2. Section-2. Mantram-9 & 10.Post - 23. Swami Krishnananda.

Mundakopanishad : Chapter-1. Section-2. Mantram-10. - Swami Krishnananda